सम् + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घिता / संवङ्घिता
सव्ँवङ्घितारौ / संवङ्घितारौ
सव्ँवङ्घितारः / संवङ्घितारः
मध्यम
सव्ँवङ्घितासे / संवङ्घितासे
सव्ँवङ्घितासाथे / संवङ्घितासाथे
सव्ँवङ्घिताध्वे / संवङ्घिताध्वे
उत्तम
सव्ँवङ्घिताहे / संवङ्घिताहे
सव्ँवङ्घितास्वहे / संवङ्घितास्वहे
सव्ँवङ्घितास्महे / संवङ्घितास्महे