सम् + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँववङ्घे / संववङ्घे
सव्ँववङ्घाते / संववङ्घाते
सव्ँववङ्घिरे / संववङ्घिरे
मध्यम
सव्ँववङ्घिषे / संववङ्घिषे
सव्ँववङ्घाथे / संववङ्घाथे
सव्ँववङ्घिध्वे / संववङ्घिध्वे
उत्तम
सव्ँववङ्घे / संववङ्घे
सव्ँववङ्घिवहे / संववङ्घिवहे
सव्ँववङ्घिमहे / संववङ्घिमहे