सम् + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घ्यते / संवङ्घ्यते
सव्ँवङ्घ्येते / संवङ्घ्येते
सव्ँवङ्घ्यन्ते / संवङ्घ्यन्ते
मध्यम
सव्ँवङ्घ्यसे / संवङ्घ्यसे
सव्ँवङ्घ्येथे / संवङ्घ्येथे
सव्ँवङ्घ्यध्वे / संवङ्घ्यध्वे
उत्तम
सव्ँवङ्घ्ये / संवङ्घ्ये
सव्ँवङ्घ्यावहे / संवङ्घ्यावहे
सव्ँवङ्घ्यामहे / संवङ्घ्यामहे