सम् + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घेत / संवङ्घेत
सव्ँवङ्घेयाताम् / संवङ्घेयाताम्
सव्ँवङ्घेरन् / संवङ्घेरन्
मध्यम
सव्ँवङ्घेथाः / संवङ्घेथाः
सव्ँवङ्घेयाथाम् / संवङ्घेयाथाम्
सव्ँवङ्घेध्वम् / संवङ्घेध्वम्
उत्तम
सव्ँवङ्घेय / संवङ्घेय
सव्ँवङ्घेवहि / संवङ्घेवहि
सव्ँवङ्घेमहि / संवङ्घेमहि