सम् + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घताम् / संवङ्घताम्
सव्ँवङ्घेताम् / संवङ्घेताम्
सव्ँवङ्घन्ताम् / संवङ्घन्ताम्
मध्यम
सव्ँवङ्घस्व / संवङ्घस्व
सव्ँवङ्घेथाम् / संवङ्घेथाम्
सव्ँवङ्घध्वम् / संवङ्घध्वम्
उत्तम
सव्ँवङ्घै / संवङ्घै
सव्ँवङ्घावहै / संवङ्घावहै
सव्ँवङ्घामहै / संवङ्घामहै