सम् + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घिष्यते / संवङ्घिष्यते
सव्ँवङ्घिष्येते / संवङ्घिष्येते
सव्ँवङ्घिष्यन्ते / संवङ्घिष्यन्ते
मध्यम
सव्ँवङ्घिष्यसे / संवङ्घिष्यसे
सव्ँवङ्घिष्येथे / संवङ्घिष्येथे
सव्ँवङ्घिष्यध्वे / संवङ्घिष्यध्वे
उत्तम
सव्ँवङ्घिष्ये / संवङ्घिष्ये
सव्ँवङ्घिष्यावहे / संवङ्घिष्यावहे
सव्ँवङ्घिष्यामहे / संवङ्घिष्यामहे