सम् + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घते / संवङ्घते
सव्ँवङ्घेते / संवङ्घेते
सव्ँवङ्घन्ते / संवङ्घन्ते
मध्यम
सव्ँवङ्घसे / संवङ्घसे
सव्ँवङ्घेथे / संवङ्घेथे
सव्ँवङ्घध्वे / संवङ्घध्वे
उत्तम
सव्ँवङ्घे / संवङ्घे
सव्ँवङ्घावहे / संवङ्घावहे
सव्ँवङ्घामहे / संवङ्घामहे