सम् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवखिषीष्ट / संवखिषीष्ट
सव्ँवखिषीयास्ताम् / संवखिषीयास्ताम्
सव्ँवखिषीरन् / संवखिषीरन्
मध्यम
सव्ँवखिषीष्ठाः / संवखिषीष्ठाः
सव्ँवखिषीयास्थाम् / संवखिषीयास्थाम्
सव्ँवखिषीध्वम् / संवखिषीध्वम्
उत्तम
सव्ँवखिषीय / संवखिषीय
सव्ँवखिषीवहि / संवखिषीवहि
सव्ँवखिषीमहि / संवखिषीमहि