सम् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवखति / संवखति
सव्ँवखतः / संवखतः
सव्ँवखन्ति / संवखन्ति
मध्यम
सव्ँवखसि / संवखसि
सव्ँवखथः / संवखथः
सव्ँवखथ / संवखथ
उत्तम
सव्ँवखामि / संवखामि
सव्ँवखावः / संवखावः
सव्ँवखामः / संवखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँववाख / संववाख
सव्ँववखतुः / संववखतुः
सव्ँववखुः / संववखुः
मध्यम
सव्ँववखिथ / संववखिथ
सव्ँववखथुः / संववखथुः
सव्ँववख / संववख
उत्तम
सव्ँववख / संववख / सव्ँववाख / संववाख
सव्ँववखिव / संववखिव
सव्ँववखिम / संववखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवखिता / संवखिता
सव्ँवखितारौ / संवखितारौ
सव्ँवखितारः / संवखितारः
मध्यम
सव्ँवखितासि / संवखितासि
सव्ँवखितास्थः / संवखितास्थः
सव्ँवखितास्थ / संवखितास्थ
उत्तम
सव्ँवखितास्मि / संवखितास्मि
सव्ँवखितास्वः / संवखितास्वः
सव्ँवखितास्मः / संवखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवखिष्यति / संवखिष्यति
सव्ँवखिष्यतः / संवखिष्यतः
सव्ँवखिष्यन्ति / संवखिष्यन्ति
मध्यम
सव्ँवखिष्यसि / संवखिष्यसि
सव्ँवखिष्यथः / संवखिष्यथः
सव्ँवखिष्यथ / संवखिष्यथ
उत्तम
सव्ँवखिष्यामि / संवखिष्यामि
सव्ँवखिष्यावः / संवखिष्यावः
सव्ँवखिष्यामः / संवखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवखतात् / संवखतात् / सव्ँवखताद् / संवखताद् / सव्ँवखतु / संवखतु
सव्ँवखताम् / संवखताम्
सव्ँवखन्तु / संवखन्तु
मध्यम
सव्ँवखतात् / संवखतात् / सव्ँवखताद् / संवखताद् / सव्ँवख / संवख
सव्ँवखतम् / संवखतम्
सव्ँवखत / संवखत
उत्तम
सव्ँवखानि / संवखानि
सव्ँवखाव / संवखाव
सव्ँवखाम / संवखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवखत् / समवखद्
समवखताम्
समवखन्
मध्यम
समवखः
समवखतम्
समवखत
उत्तम
समवखम्
समवखाव
समवखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवखेत् / संवखेत् / सव्ँवखेद् / संवखेद्
सव्ँवखेताम् / संवखेताम्
सव्ँवखेयुः / संवखेयुः
मध्यम
सव्ँवखेः / संवखेः
सव्ँवखेतम् / संवखेतम्
सव्ँवखेत / संवखेत
उत्तम
सव्ँवखेयम् / संवखेयम्
सव्ँवखेव / संवखेव
सव्ँवखेम / संवखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवख्यात् / संवख्यात् / सव्ँवख्याद् / संवख्याद्
सव्ँवख्यास्ताम् / संवख्यास्ताम्
सव्ँवख्यासुः / संवख्यासुः
मध्यम
सव्ँवख्याः / संवख्याः
सव्ँवख्यास्तम् / संवख्यास्तम्
सव्ँवख्यास्त / संवख्यास्त
उत्तम
सव्ँवख्यासम् / संवख्यासम्
सव्ँवख्यास्व / संवख्यास्व
सव्ँवख्यास्म / संवख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवाखीत् / समवाखीद् / समवखीत् / समवखीद्
समवाखिष्टाम् / समवखिष्टाम्
समवाखिषुः / समवखिषुः
मध्यम
समवाखीः / समवखीः
समवाखिष्टम् / समवखिष्टम्
समवाखिष्ट / समवखिष्ट
उत्तम
समवाखिषम् / समवखिषम्
समवाखिष्व / समवखिष्व
समवाखिष्म / समवखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवखिष्यत् / समवखिष्यद्
समवखिष्यताम्
समवखिष्यन्
मध्यम
समवखिष्यः
समवखिष्यतम्
समवखिष्यत
उत्तम
समवखिष्यम्
समवखिष्याव
समवखिष्याम