सम् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवखतात् / संवखतात् / सव्ँवखताद् / संवखताद् / सव्ँवखतु / संवखतु
सव्ँवखताम् / संवखताम्
सव्ँवखन्तु / संवखन्तु
मध्यम
सव्ँवखतात् / संवखतात् / सव्ँवखताद् / संवखताद् / सव्ँवख / संवख
सव्ँवखतम् / संवखतम्
सव्ँवखत / संवखत
उत्तम
सव्ँवखानि / संवखानि
सव्ँवखाव / संवखाव
सव्ँवखाम / संवखाम