सम् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवखिता / संवखिता
सव्ँवखितारौ / संवखितारौ
सव्ँवखितारः / संवखितारः
मध्यम
सव्ँवखितासि / संवखितासि
सव्ँवखितास्थः / संवखितास्थः
सव्ँवखितास्थ / संवखितास्थ
उत्तम
सव्ँवखितास्मि / संवखितास्मि
सव्ँवखितास्वः / संवखितास्वः
सव्ँवखितास्मः / संवखितास्मः