सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ख्येत / संलिङ्ख्येत
सल्ँलिङ्ख्येयाताम् / संलिङ्ख्येयाताम्
सल्ँलिङ्ख्येरन् / संलिङ्ख्येरन्
मध्यम
सल्ँलिङ्ख्येथाः / संलिङ्ख्येथाः
सल्ँलिङ्ख्येयाथाम् / संलिङ्ख्येयाथाम्
सल्ँलिङ्ख्येध्वम् / संलिङ्ख्येध्वम्
उत्तम
सल्ँलिङ्ख्येय / संलिङ्ख्येय
सल्ँलिङ्ख्येवहि / संलिङ्ख्येवहि
सल्ँलिङ्ख्येमहि / संलिङ्ख्येमहि