सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ख्यताम् / संलिङ्ख्यताम्
सल्ँलिङ्ख्येताम् / संलिङ्ख्येताम्
सल्ँलिङ्ख्यन्ताम् / संलिङ्ख्यन्ताम्
मध्यम
सल्ँलिङ्ख्यस्व / संलिङ्ख्यस्व
सल्ँलिङ्ख्येथाम् / संलिङ्ख्येथाम्
सल्ँलिङ्ख्यध्वम् / संलिङ्ख्यध्वम्
उत्तम
सल्ँलिङ्ख्यै / संलिङ्ख्यै
सल्ँलिङ्ख्यावहै / संलिङ्ख्यावहै
सल्ँलिङ्ख्यामहै / संलिङ्ख्यामहै