सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खिष्यते / संलिङ्खिष्यते
सल्ँलिङ्खिष्येते / संलिङ्खिष्येते
सल्ँलिङ्खिष्यन्ते / संलिङ्खिष्यन्ते
मध्यम
सल्ँलिङ्खिष्यसे / संलिङ्खिष्यसे
सल्ँलिङ्खिष्येथे / संलिङ्खिष्येथे
सल्ँलिङ्खिष्यध्वे / संलिङ्खिष्यध्वे
उत्तम
सल्ँलिङ्खिष्ये / संलिङ्खिष्ये
सल्ँलिङ्खिष्यावहे / संलिङ्खिष्यावहे
सल्ँलिङ्खिष्यामहे / संलिङ्खिष्यामहे