सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खिता / संलिङ्खिता
सल्ँलिङ्खितारौ / संलिङ्खितारौ
सल्ँलिङ्खितारः / संलिङ्खितारः
मध्यम
सल्ँलिङ्खितासे / संलिङ्खितासे
सल्ँलिङ्खितासाथे / संलिङ्खितासाथे
सल्ँलिङ्खिताध्वे / संलिङ्खिताध्वे
उत्तम
सल्ँलिङ्खिताहे / संलिङ्खिताहे
सल्ँलिङ्खितास्वहे / संलिङ्खितास्वहे
सल्ँलिङ्खितास्महे / संलिङ्खितास्महे