सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिलिङ्खे / संलिलिङ्खे
सल्ँलिलिङ्खाते / संलिलिङ्खाते
सल्ँलिलिङ्खिरे / संलिलिङ्खिरे
मध्यम
सल्ँलिलिङ्खिषे / संलिलिङ्खिषे
सल्ँलिलिङ्खाथे / संलिलिङ्खाथे
सल्ँलिलिङ्खिध्वे / संलिलिङ्खिध्वे
उत्तम
सल्ँलिलिङ्खे / संलिलिङ्खे
सल्ँलिलिङ्खिवहे / संलिलिङ्खिवहे
सल्ँलिलिङ्खिमहे / संलिलिङ्खिमहे