सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ख्यते / संलिङ्ख्यते
सल्ँलिङ्ख्येते / संलिङ्ख्येते
सल्ँलिङ्ख्यन्ते / संलिङ्ख्यन्ते
मध्यम
सल्ँलिङ्ख्यसे / संलिङ्ख्यसे
सल्ँलिङ्ख्येथे / संलिङ्ख्येथे
सल्ँलिङ्ख्यध्वे / संलिङ्ख्यध्वे
उत्तम
सल्ँलिङ्ख्ये / संलिङ्ख्ये
सल्ँलिङ्ख्यावहे / संलिङ्ख्यावहे
सल्ँलिङ्ख्यामहे / संलिङ्ख्यामहे