सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खति / संलिङ्खति
सल्ँलिङ्खतः / संलिङ्खतः
सल्ँलिङ्खन्ति / संलिङ्खन्ति
मध्यम
सल्ँलिङ्खसि / संलिङ्खसि
सल्ँलिङ्खथः / संलिङ्खथः
सल्ँलिङ्खथ / संलिङ्खथ
उत्तम
सल्ँलिङ्खामि / संलिङ्खामि
सल्ँलिङ्खावः / संलिङ्खावः
सल्ँलिङ्खामः / संलिङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिलिङ्ख / संलिलिङ्ख
सल्ँलिलिङ्खतुः / संलिलिङ्खतुः
सल्ँलिलिङ्खुः / संलिलिङ्खुः
मध्यम
सल्ँलिलिङ्खिथ / संलिलिङ्खिथ
सल्ँलिलिङ्खथुः / संलिलिङ्खथुः
सल्ँलिलिङ्ख / संलिलिङ्ख
उत्तम
सल्ँलिलिङ्ख / संलिलिङ्ख
सल्ँलिलिङ्खिव / संलिलिङ्खिव
सल्ँलिलिङ्खिम / संलिलिङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खिता / संलिङ्खिता
सल्ँलिङ्खितारौ / संलिङ्खितारौ
सल्ँलिङ्खितारः / संलिङ्खितारः
मध्यम
सल्ँलिङ्खितासि / संलिङ्खितासि
सल्ँलिङ्खितास्थः / संलिङ्खितास्थः
सल्ँलिङ्खितास्थ / संलिङ्खितास्थ
उत्तम
सल्ँलिङ्खितास्मि / संलिङ्खितास्मि
सल्ँलिङ्खितास्वः / संलिङ्खितास्वः
सल्ँलिङ्खितास्मः / संलिङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खिष्यति / संलिङ्खिष्यति
सल्ँलिङ्खिष्यतः / संलिङ्खिष्यतः
सल्ँलिङ्खिष्यन्ति / संलिङ्खिष्यन्ति
मध्यम
सल्ँलिङ्खिष्यसि / संलिङ्खिष्यसि
सल्ँलिङ्खिष्यथः / संलिङ्खिष्यथः
सल्ँलिङ्खिष्यथ / संलिङ्खिष्यथ
उत्तम
सल्ँलिङ्खिष्यामि / संलिङ्खिष्यामि
सल्ँलिङ्खिष्यावः / संलिङ्खिष्यावः
सल्ँलिङ्खिष्यामः / संलिङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खतात् / संलिङ्खतात् / सल्ँलिङ्खताद् / संलिङ्खताद् / सल्ँलिङ्खतु / संलिङ्खतु
सल्ँलिङ्खताम् / संलिङ्खताम्
सल्ँलिङ्खन्तु / संलिङ्खन्तु
मध्यम
सल्ँलिङ्खतात् / संलिङ्खतात् / सल्ँलिङ्खताद् / संलिङ्खताद् / सल्ँलिङ्ख / संलिङ्ख
सल्ँलिङ्खतम् / संलिङ्खतम्
सल्ँलिङ्खत / संलिङ्खत
उत्तम
सल्ँलिङ्खानि / संलिङ्खानि
सल्ँलिङ्खाव / संलिङ्खाव
सल्ँलिङ्खाम / संलिङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलिङ्खत् / समलिङ्खद्
समलिङ्खताम्
समलिङ्खन्
मध्यम
समलिङ्खः
समलिङ्खतम्
समलिङ्खत
उत्तम
समलिङ्खम्
समलिङ्खाव
समलिङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खेत् / संलिङ्खेत् / सल्ँलिङ्खेद् / संलिङ्खेद्
सल्ँलिङ्खेताम् / संलिङ्खेताम्
सल्ँलिङ्खेयुः / संलिङ्खेयुः
मध्यम
सल्ँलिङ्खेः / संलिङ्खेः
सल्ँलिङ्खेतम् / संलिङ्खेतम्
सल्ँलिङ्खेत / संलिङ्खेत
उत्तम
सल्ँलिङ्खेयम् / संलिङ्खेयम्
सल्ँलिङ्खेव / संलिङ्खेव
सल्ँलिङ्खेम / संलिङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ख्यात् / संलिङ्ख्यात् / सल्ँलिङ्ख्याद् / संलिङ्ख्याद्
सल्ँलिङ्ख्यास्ताम् / संलिङ्ख्यास्ताम्
सल्ँलिङ्ख्यासुः / संलिङ्ख्यासुः
मध्यम
सल्ँलिङ्ख्याः / संलिङ्ख्याः
सल्ँलिङ्ख्यास्तम् / संलिङ्ख्यास्तम्
सल्ँलिङ्ख्यास्त / संलिङ्ख्यास्त
उत्तम
सल्ँलिङ्ख्यासम् / संलिङ्ख्यासम्
सल्ँलिङ्ख्यास्व / संलिङ्ख्यास्व
सल्ँलिङ्ख्यास्म / संलिङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलिङ्खीत् / समलिङ्खीद्
समलिङ्खिष्टाम्
समलिङ्खिषुः
मध्यम
समलिङ्खीः
समलिङ्खिष्टम्
समलिङ्खिष्ट
उत्तम
समलिङ्खिषम्
समलिङ्खिष्व
समलिङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलिङ्खिष्यत् / समलिङ्खिष्यद्
समलिङ्खिष्यताम्
समलिङ्खिष्यन्
मध्यम
समलिङ्खिष्यः
समलिङ्खिष्यतम्
समलिङ्खिष्यत
उत्तम
समलिङ्खिष्यम्
समलिङ्खिष्याव
समलिङ्खिष्याम