सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खेत् / संलिङ्खेत् / सल्ँलिङ्खेद् / संलिङ्खेद्
सल्ँलिङ्खेताम् / संलिङ्खेताम्
सल्ँलिङ्खेयुः / संलिङ्खेयुः
मध्यम
सल्ँलिङ्खेः / संलिङ्खेः
सल्ँलिङ्खेतम् / संलिङ्खेतम्
सल्ँलिङ्खेत / संलिङ्खेत
उत्तम
सल्ँलिङ्खेयम् / संलिङ्खेयम्
सल्ँलिङ्खेव / संलिङ्खेव
सल्ँलिङ्खेम / संलिङ्खेम