सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खतात् / संलिङ्खतात् / सल्ँलिङ्खताद् / संलिङ्खताद् / सल्ँलिङ्खतु / संलिङ्खतु
सल्ँलिङ्खताम् / संलिङ्खताम्
सल्ँलिङ्खन्तु / संलिङ्खन्तु
मध्यम
सल्ँलिङ्खतात् / संलिङ्खतात् / सल्ँलिङ्खताद् / संलिङ्खताद् / सल्ँलिङ्ख / संलिङ्ख
सल्ँलिङ्खतम् / संलिङ्खतम्
सल्ँलिङ्खत / संलिङ्खत
उत्तम
सल्ँलिङ्खानि / संलिङ्खानि
सल्ँलिङ्खाव / संलिङ्खाव
सल्ँलिङ्खाम / संलिङ्खाम