सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समलिङ्खिष्यत् / समलिङ्खिष्यद्
समलिङ्खिष्यताम्
समलिङ्खिष्यन्
मध्यम
समलिङ्खिष्यः
समलिङ्खिष्यतम्
समलिङ्खिष्यत
उत्तम
समलिङ्खिष्यम्
समलिङ्खिष्याव
समलिङ्खिष्याम