सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खिता / संलिङ्खिता
सल्ँलिङ्खितारौ / संलिङ्खितारौ
सल्ँलिङ्खितारः / संलिङ्खितारः
मध्यम
सल्ँलिङ्खितासि / संलिङ्खितासि
सल्ँलिङ्खितास्थः / संलिङ्खितास्थः
सल्ँलिङ्खितास्थ / संलिङ्खितास्थ
उत्तम
सल्ँलिङ्खितास्मि / संलिङ्खितास्मि
सल्ँलिङ्खितास्वः / संलिङ्खितास्वः
सल्ँलिङ्खितास्मः / संलिङ्खितास्मः