सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समलिङ्खीत् / समलिङ्खीद्
समलिङ्खिष्टाम्
समलिङ्खिषुः
मध्यम
समलिङ्खीः
समलिङ्खिष्टम्
समलिङ्खिष्ट
उत्तम
समलिङ्खिषम्
समलिङ्खिष्व
समलिङ्खिष्म