सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिलिङ्ख / संलिलिङ्ख
सल्ँलिलिङ्खतुः / संलिलिङ्खतुः
सल्ँलिलिङ्खुः / संलिलिङ्खुः
मध्यम
सल्ँलिलिङ्खिथ / संलिलिङ्खिथ
सल्ँलिलिङ्खथुः / संलिलिङ्खथुः
सल्ँलिलिङ्ख / संलिलिङ्ख
उत्तम
सल्ँलिलिङ्ख / संलिलिङ्ख
सल्ँलिलिङ्खिव / संलिलिङ्खिव
सल्ँलिलिङ्खिम / संलिलिङ्खिम