सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खति / संलिङ्खति
सल्ँलिङ्खतः / संलिङ्खतः
सल्ँलिङ्खन्ति / संलिङ्खन्ति
मध्यम
सल्ँलिङ्खसि / संलिङ्खसि
सल्ँलिङ्खथः / संलिङ्खथः
सल्ँलिङ्खथ / संलिङ्खथ
उत्तम
सल्ँलिङ्खामि / संलिङ्खामि
सल्ँलिङ्खावः / संलिङ्खावः
सल्ँलिङ्खामः / संलिङ्खामः