सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ख्यात् / संलिङ्ख्यात् / सल्ँलिङ्ख्याद् / संलिङ्ख्याद्
सल्ँलिङ्ख्यास्ताम् / संलिङ्ख्यास्ताम्
सल्ँलिङ्ख्यासुः / संलिङ्ख्यासुः
मध्यम
सल्ँलिङ्ख्याः / संलिङ्ख्याः
सल्ँलिङ्ख्यास्तम् / संलिङ्ख्यास्तम्
सल्ँलिङ्ख्यास्त / संलिङ्ख्यास्त
उत्तम
सल्ँलिङ्ख्यासम् / संलिङ्ख्यासम्
सल्ँलिङ्ख्यास्व / संलिङ्ख्यास्व
सल्ँलिङ्ख्यास्म / संलिङ्ख्यास्म