सम् + लाख् धातुरूपाणि - लाखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलाख्येत / संलाख्येत
सल्ँलाख्येयाताम् / संलाख्येयाताम्
सल्ँलाख्येरन् / संलाख्येरन्
मध्यम
सल्ँलाख्येथाः / संलाख्येथाः
सल्ँलाख्येयाथाम् / संलाख्येयाथाम्
सल्ँलाख्येध्वम् / संलाख्येध्वम्
उत्तम
सल्ँलाख्येय / संलाख्येय
सल्ँलाख्येवहि / संलाख्येवहि
सल्ँलाख्येमहि / संलाख्येमहि