सम् + रिङ्ग् धातुरूपाणि - रिगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
संरिङ्गति
संरिङ्गतः
संरिङ्गन्ति
मध्यम
संरिङ्गसि
संरिङ्गथः
संरिङ्गथ
उत्तम
संरिङ्गामि
संरिङ्गावः
संरिङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
संरिरिङ्ग
संरिरिङ्गतुः
संरिरिङ्गुः
मध्यम
संरिरिङ्गिथ
संरिरिङ्गथुः
संरिरिङ्ग
उत्तम
संरिरिङ्ग
संरिरिङ्गिव
संरिरिङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
संरिङ्गिता
संरिङ्गितारौ
संरिङ्गितारः
मध्यम
संरिङ्गितासि
संरिङ्गितास्थः
संरिङ्गितास्थ
उत्तम
संरिङ्गितास्मि
संरिङ्गितास्वः
संरिङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
संरिङ्गिष्यति
संरिङ्गिष्यतः
संरिङ्गिष्यन्ति
मध्यम
संरिङ्गिष्यसि
संरिङ्गिष्यथः
संरिङ्गिष्यथ
उत्तम
संरिङ्गिष्यामि
संरिङ्गिष्यावः
संरिङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
संरिङ्गतात् / संरिङ्गताद् / संरिङ्गतु
संरिङ्गताम्
संरिङ्गन्तु
मध्यम
संरिङ्गतात् / संरिङ्गताद् / संरिङ्ग
संरिङ्गतम्
संरिङ्गत
उत्तम
संरिङ्गाणि
संरिङ्गाव
संरिङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समरिङ्गत् / समरिङ्गद्
समरिङ्गताम्
समरिङ्गन्
मध्यम
समरिङ्गः
समरिङ्गतम्
समरिङ्गत
उत्तम
समरिङ्गम्
समरिङ्गाव
समरिङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संरिङ्गेत् / संरिङ्गेद्
संरिङ्गेताम्
संरिङ्गेयुः
मध्यम
संरिङ्गेः
संरिङ्गेतम्
संरिङ्गेत
उत्तम
संरिङ्गेयम्
संरिङ्गेव
संरिङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संरिङ्ग्यात् / संरिङ्ग्याद्
संरिङ्ग्यास्ताम्
संरिङ्ग्यासुः
मध्यम
संरिङ्ग्याः
संरिङ्ग्यास्तम्
संरिङ्ग्यास्त
उत्तम
संरिङ्ग्यासम्
संरिङ्ग्यास्व
संरिङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समरिङ्गीत् / समरिङ्गीद्
समरिङ्गिष्टाम्
समरिङ्गिषुः
मध्यम
समरिङ्गीः
समरिङ्गिष्टम्
समरिङ्गिष्ट
उत्तम
समरिङ्गिषम्
समरिङ्गिष्व
समरिङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समरिङ्गिष्यत् / समरिङ्गिष्यद्
समरिङ्गिष्यताम्
समरिङ्गिष्यन्
मध्यम
समरिङ्गिष्यः
समरिङ्गिष्यतम्
समरिङ्गिष्यत
उत्तम
समरिङ्गिष्यम्
समरिङ्गिष्याव
समरिङ्गिष्याम