सम् + रिङ्ग् धातुरूपाणि - रिगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संरिङ्गिता
संरिङ्गितारौ
संरिङ्गितारः
मध्यम
संरिङ्गितासि
संरिङ्गितास्थः
संरिङ्गितास्थ
उत्तम
संरिङ्गितास्मि
संरिङ्गितास्वः
संरिङ्गितास्मः