सम् + युत् धातुरूपाणि - युतृँ भासणे - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सय्ँयुत्येत / संयुत्येत
सय्ँयुत्येयाताम् / संयुत्येयाताम्
सय्ँयुत्येरन् / संयुत्येरन्
मध्यम
सय्ँयुत्येथाः / संयुत्येथाः
सय्ँयुत्येयाथाम् / संयुत्येयाथाम्
सय्ँयुत्येध्वम् / संयुत्येध्वम्
उत्तम
सय्ँयुत्येय / संयुत्येय
सय्ँयुत्येवहि / संयुत्येवहि
सय्ँयुत्येमहि / संयुत्येमहि