सम् + युत् धातुरूपाणि - युतृँ भासणे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सय्ँयोतेत / संयोतेत
सय्ँयोतेयाताम् / संयोतेयाताम्
सय्ँयोतेरन् / संयोतेरन्
मध्यम
सय्ँयोतेथाः / संयोतेथाः
सय्ँयोतेयाथाम् / संयोतेयाथाम्
सय्ँयोतेध्वम् / संयोतेध्वम्
उत्तम
सय्ँयोतेय / संयोतेय
सय्ँयोतेवहि / संयोतेवहि
सय्ँयोतेमहि / संयोतेमहि