सम् + युत् धातुरूपाणि - युतृँ भासणे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सय्ँयोतिता / संयोतिता
सय्ँयोतितारौ / संयोतितारौ
सय्ँयोतितारः / संयोतितारः
मध्यम
सय्ँयोतितासे / संयोतितासे
सय्ँयोतितासाथे / संयोतितासाथे
सय्ँयोतिताध्वे / संयोतिताध्वे
उत्तम
सय्ँयोतिताहे / संयोतिताहे
सय्ँयोतितास्वहे / संयोतितास्वहे
सय्ँयोतितास्महे / संयोतितास्महे