सम् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मस्क्यते / संमस्क्यते
सम्मस्क्येते / संमस्क्येते
सम्मस्क्यन्ते / संमस्क्यन्ते
मध्यम
सम्मस्क्यसे / संमस्क्यसे
सम्मस्क्येथे / संमस्क्येथे
सम्मस्क्यध्वे / संमस्क्यध्वे
उत्तम
सम्मस्क्ये / संमस्क्ये
सम्मस्क्यावहे / संमस्क्यावहे
सम्मस्क्यामहे / संमस्क्यामहे