सम् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मस्कते / संमस्कते
सम्मस्केते / संमस्केते
सम्मस्कन्ते / संमस्कन्ते
मध्यम
सम्मस्कसे / संमस्कसे
सम्मस्केथे / संमस्केथे
सम्मस्कध्वे / संमस्कध्वे
उत्तम
सम्मस्के / संमस्के
सम्मस्कावहे / संमस्कावहे
सम्मस्कामहे / संमस्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्ममस्के / संममस्के
सम्ममस्काते / संममस्काते
सम्ममस्किरे / संममस्किरे
मध्यम
सम्ममस्किषे / संममस्किषे
सम्ममस्काथे / संममस्काथे
सम्ममस्किध्वे / संममस्किध्वे
उत्तम
सम्ममस्के / संममस्के
सम्ममस्किवहे / संममस्किवहे
सम्ममस्किमहे / संममस्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मस्किता / संमस्किता
सम्मस्कितारौ / संमस्कितारौ
सम्मस्कितारः / संमस्कितारः
मध्यम
सम्मस्कितासे / संमस्कितासे
सम्मस्कितासाथे / संमस्कितासाथे
सम्मस्किताध्वे / संमस्किताध्वे
उत्तम
सम्मस्किताहे / संमस्किताहे
सम्मस्कितास्वहे / संमस्कितास्वहे
सम्मस्कितास्महे / संमस्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मस्किष्यते / संमस्किष्यते
सम्मस्किष्येते / संमस्किष्येते
सम्मस्किष्यन्ते / संमस्किष्यन्ते
मध्यम
सम्मस्किष्यसे / संमस्किष्यसे
सम्मस्किष्येथे / संमस्किष्येथे
सम्मस्किष्यध्वे / संमस्किष्यध्वे
उत्तम
सम्मस्किष्ये / संमस्किष्ये
सम्मस्किष्यावहे / संमस्किष्यावहे
सम्मस्किष्यामहे / संमस्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मस्कताम् / संमस्कताम्
सम्मस्केताम् / संमस्केताम्
सम्मस्कन्ताम् / संमस्कन्ताम्
मध्यम
सम्मस्कस्व / संमस्कस्व
सम्मस्केथाम् / संमस्केथाम्
सम्मस्कध्वम् / संमस्कध्वम्
उत्तम
सम्मस्कै / संमस्कै
सम्मस्कावहै / संमस्कावहै
सम्मस्कामहै / संमस्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
सममस्कत
सममस्केताम्
सममस्कन्त
मध्यम
सममस्कथाः
सममस्केथाम्
सममस्कध्वम्
उत्तम
सममस्के
सममस्कावहि
सममस्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मस्केत / संमस्केत
सम्मस्केयाताम् / संमस्केयाताम्
सम्मस्केरन् / संमस्केरन्
मध्यम
सम्मस्केथाः / संमस्केथाः
सम्मस्केयाथाम् / संमस्केयाथाम्
सम्मस्केध्वम् / संमस्केध्वम्
उत्तम
सम्मस्केय / संमस्केय
सम्मस्केवहि / संमस्केवहि
सम्मस्केमहि / संमस्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मस्किषीष्ट / संमस्किषीष्ट
सम्मस्किषीयास्ताम् / संमस्किषीयास्ताम्
सम्मस्किषीरन् / संमस्किषीरन्
मध्यम
सम्मस्किषीष्ठाः / संमस्किषीष्ठाः
सम्मस्किषीयास्थाम् / संमस्किषीयास्थाम्
सम्मस्किषीध्वम् / संमस्किषीध्वम्
उत्तम
सम्मस्किषीय / संमस्किषीय
सम्मस्किषीवहि / संमस्किषीवहि
सम्मस्किषीमहि / संमस्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
सममस्किष्ट
सममस्किषाताम्
सममस्किषत
मध्यम
सममस्किष्ठाः
सममस्किषाथाम्
सममस्किढ्वम्
उत्तम
सममस्किषि
सममस्किष्वहि
सममस्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
सममस्किष्यत
सममस्किष्येताम्
सममस्किष्यन्त
मध्यम
सममस्किष्यथाः
सममस्किष्येथाम्
सममस्किष्यध्वम्
उत्तम
सममस्किष्ये
सममस्किष्यावहि
सममस्किष्यामहि