सम् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मस्केत / संमस्केत
सम्मस्केयाताम् / संमस्केयाताम्
सम्मस्केरन् / संमस्केरन्
मध्यम
सम्मस्केथाः / संमस्केथाः
सम्मस्केयाथाम् / संमस्केयाथाम्
सम्मस्केध्वम् / संमस्केध्वम्
उत्तम
सम्मस्केय / संमस्केय
सम्मस्केवहि / संमस्केवहि
सम्मस्केमहि / संमस्केमहि