सम् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मस्कताम् / संमस्कताम्
सम्मस्केताम् / संमस्केताम्
सम्मस्कन्ताम् / संमस्कन्ताम्
मध्यम
सम्मस्कस्व / संमस्कस्व
सम्मस्केथाम् / संमस्केथाम्
सम्मस्कध्वम् / संमस्कध्वम्
उत्तम
सम्मस्कै / संमस्कै
सम्मस्कावहै / संमस्कावहै
सम्मस्कामहै / संमस्कामहै