सम् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मस्किष्यते / संमस्किष्यते
सम्मस्किष्येते / संमस्किष्येते
सम्मस्किष्यन्ते / संमस्किष्यन्ते
मध्यम
सम्मस्किष्यसे / संमस्किष्यसे
सम्मस्किष्येथे / संमस्किष्येथे
सम्मस्किष्यध्वे / संमस्किष्यध्वे
उत्तम
सम्मस्किष्ये / संमस्किष्ये
सम्मस्किष्यावहे / संमस्किष्यावहे
सम्मस्किष्यामहे / संमस्किष्यामहे