सम् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मस्किता / संमस्किता
सम्मस्कितारौ / संमस्कितारौ
सम्मस्कितारः / संमस्कितारः
मध्यम
सम्मस्कितासे / संमस्कितासे
सम्मस्कितासाथे / संमस्कितासाथे
सम्मस्किताध्वे / संमस्किताध्वे
उत्तम
सम्मस्किताहे / संमस्किताहे
सम्मस्कितास्वहे / संमस्कितास्वहे
सम्मस्कितास्महे / संमस्कितास्महे