सम् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्ममस्के / संममस्के
सम्ममस्काते / संममस्काते
सम्ममस्किरे / संममस्किरे
मध्यम
सम्ममस्किषे / संममस्किषे
सम्ममस्काथे / संममस्काथे
सम्ममस्किध्वे / संममस्किध्वे
उत्तम
सम्ममस्के / संममस्के
सम्ममस्किवहे / संममस्किवहे
सम्ममस्किमहे / संममस्किमहे