सम् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मस्कते / संमस्कते
सम्मस्केते / संमस्केते
सम्मस्कन्ते / संमस्कन्ते
मध्यम
सम्मस्कसे / संमस्कसे
सम्मस्केथे / संमस्केथे
सम्मस्कध्वे / संमस्कध्वे
उत्तम
सम्मस्के / संमस्के
सम्मस्कावहे / संमस्कावहे
सम्मस्कामहे / संमस्कामहे