सम् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मथ्यात् / संमथ्यात् / सम्मथ्याद् / संमथ्याद्
सम्मथ्यास्ताम् / संमथ्यास्ताम्
सम्मथ्यासुः / संमथ्यासुः
मध्यम
सम्मथ्याः / संमथ्याः
सम्मथ्यास्तम् / संमथ्यास्तम्
सम्मथ्यास्त / संमथ्यास्त
उत्तम
सम्मथ्यासम् / संमथ्यासम्
सम्मथ्यास्व / संमथ्यास्व
सम्मथ्यास्म / संमथ्यास्म