सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मङ्ख्येत / संमङ्ख्येत
सम्मङ्ख्येयाताम् / संमङ्ख्येयाताम्
सम्मङ्ख्येरन् / संमङ्ख्येरन्
मध्यम
सम्मङ्ख्येथाः / संमङ्ख्येथाः
सम्मङ्ख्येयाथाम् / संमङ्ख्येयाथाम्
सम्मङ्ख्येध्वम् / संमङ्ख्येध्वम्
उत्तम
सम्मङ्ख्येय / संमङ्ख्येय
सम्मङ्ख्येवहि / संमङ्ख्येवहि
सम्मङ्ख्येमहि / संमङ्ख्येमहि