सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मङ्खिता / संमङ्खिता
सम्मङ्खितारौ / संमङ्खितारौ
सम्मङ्खितारः / संमङ्खितारः
मध्यम
सम्मङ्खितासे / संमङ्खितासे
सम्मङ्खितासाथे / संमङ्खितासाथे
सम्मङ्खिताध्वे / संमङ्खिताध्वे
उत्तम
सम्मङ्खिताहे / संमङ्खिताहे
सम्मङ्खितास्वहे / संमङ्खितास्वहे
सम्मङ्खितास्महे / संमङ्खितास्महे