सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्ममङ्खे / संममङ्खे
सम्ममङ्खाते / संममङ्खाते
सम्ममङ्खिरे / संममङ्खिरे
मध्यम
सम्ममङ्खिषे / संममङ्खिषे
सम्ममङ्खाथे / संममङ्खाथे
सम्ममङ्खिध्वे / संममङ्खिध्वे
उत्तम
सम्ममङ्खे / संममङ्खे
सम्ममङ्खिवहे / संममङ्खिवहे
सम्ममङ्खिमहे / संममङ्खिमहे