सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मङ्खिषीष्ट / संमङ्खिषीष्ट
सम्मङ्खिषीयास्ताम् / संमङ्खिषीयास्ताम्
सम्मङ्खिषीरन् / संमङ्खिषीरन्
मध्यम
सम्मङ्खिषीष्ठाः / संमङ्खिषीष्ठाः
सम्मङ्खिषीयास्थाम् / संमङ्खिषीयास्थाम्
सम्मङ्खिषीध्वम् / संमङ्खिषीध्वम्
उत्तम
सम्मङ्खिषीय / संमङ्खिषीय
सम्मङ्खिषीवहि / संमङ्खिषीवहि
सम्मङ्खिषीमहि / संमङ्खिषीमहि