सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मङ्खति / संमङ्खति
सम्मङ्खतः / संमङ्खतः
सम्मङ्खन्ति / संमङ्खन्ति
मध्यम
सम्मङ्खसि / संमङ्खसि
सम्मङ्खथः / संमङ्खथः
सम्मङ्खथ / संमङ्खथ
उत्तम
सम्मङ्खामि / संमङ्खामि
सम्मङ्खावः / संमङ्खावः
सम्मङ्खामः / संमङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्ममङ्ख / संममङ्ख
सम्ममङ्खतुः / संममङ्खतुः
सम्ममङ्खुः / संममङ्खुः
मध्यम
सम्ममङ्खिथ / संममङ्खिथ
सम्ममङ्खथुः / संममङ्खथुः
सम्ममङ्ख / संममङ्ख
उत्तम
सम्ममङ्ख / संममङ्ख
सम्ममङ्खिव / संममङ्खिव
सम्ममङ्खिम / संममङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मङ्खिता / संमङ्खिता
सम्मङ्खितारौ / संमङ्खितारौ
सम्मङ्खितारः / संमङ्खितारः
मध्यम
सम्मङ्खितासि / संमङ्खितासि
सम्मङ्खितास्थः / संमङ्खितास्थः
सम्मङ्खितास्थ / संमङ्खितास्थ
उत्तम
सम्मङ्खितास्मि / संमङ्खितास्मि
सम्मङ्खितास्वः / संमङ्खितास्वः
सम्मङ्खितास्मः / संमङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मङ्खिष्यति / संमङ्खिष्यति
सम्मङ्खिष्यतः / संमङ्खिष्यतः
सम्मङ्खिष्यन्ति / संमङ्खिष्यन्ति
मध्यम
सम्मङ्खिष्यसि / संमङ्खिष्यसि
सम्मङ्खिष्यथः / संमङ्खिष्यथः
सम्मङ्खिष्यथ / संमङ्खिष्यथ
उत्तम
सम्मङ्खिष्यामि / संमङ्खिष्यामि
सम्मङ्खिष्यावः / संमङ्खिष्यावः
सम्मङ्खिष्यामः / संमङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मङ्खतात् / संमङ्खतात् / सम्मङ्खताद् / संमङ्खताद् / सम्मङ्खतु / संमङ्खतु
सम्मङ्खताम् / संमङ्खताम्
सम्मङ्खन्तु / संमङ्खन्तु
मध्यम
सम्मङ्खतात् / संमङ्खतात् / सम्मङ्खताद् / संमङ्खताद् / सम्मङ्ख / संमङ्ख
सम्मङ्खतम् / संमङ्खतम्
सम्मङ्खत / संमङ्खत
उत्तम
सम्मङ्खानि / संमङ्खानि
सम्मङ्खाव / संमङ्खाव
सम्मङ्खाम / संमङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
सममङ्खत् / सममङ्खद्
सममङ्खताम्
सममङ्खन्
मध्यम
सममङ्खः
सममङ्खतम्
सममङ्खत
उत्तम
सममङ्खम्
सममङ्खाव
सममङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मङ्खेत् / संमङ्खेत् / सम्मङ्खेद् / संमङ्खेद्
सम्मङ्खेताम् / संमङ्खेताम्
सम्मङ्खेयुः / संमङ्खेयुः
मध्यम
सम्मङ्खेः / संमङ्खेः
सम्मङ्खेतम् / संमङ्खेतम्
सम्मङ्खेत / संमङ्खेत
उत्तम
सम्मङ्खेयम् / संमङ्खेयम्
सम्मङ्खेव / संमङ्खेव
सम्मङ्खेम / संमङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मङ्ख्यात् / संमङ्ख्यात् / सम्मङ्ख्याद् / संमङ्ख्याद्
सम्मङ्ख्यास्ताम् / संमङ्ख्यास्ताम्
सम्मङ्ख्यासुः / संमङ्ख्यासुः
मध्यम
सम्मङ्ख्याः / संमङ्ख्याः
सम्मङ्ख्यास्तम् / संमङ्ख्यास्तम्
सम्मङ्ख्यास्त / संमङ्ख्यास्त
उत्तम
सम्मङ्ख्यासम् / संमङ्ख्यासम्
सम्मङ्ख्यास्व / संमङ्ख्यास्व
सम्मङ्ख्यास्म / संमङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
सममङ्खीत् / सममङ्खीद्
सममङ्खिष्टाम्
सममङ्खिषुः
मध्यम
सममङ्खीः
सममङ्खिष्टम्
सममङ्खिष्ट
उत्तम
सममङ्खिषम्
सममङ्खिष्व
सममङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
सममङ्खिष्यत् / सममङ्खिष्यद्
सममङ्खिष्यताम्
सममङ्खिष्यन्
मध्यम
सममङ्खिष्यः
सममङ्खिष्यतम्
सममङ्खिष्यत
उत्तम
सममङ्खिष्यम्
सममङ्खिष्याव
सममङ्खिष्याम