सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मङ्खेत् / संमङ्खेत् / सम्मङ्खेद् / संमङ्खेद्
सम्मङ्खेताम् / संमङ्खेताम्
सम्मङ्खेयुः / संमङ्खेयुः
मध्यम
सम्मङ्खेः / संमङ्खेः
सम्मङ्खेतम् / संमङ्खेतम्
सम्मङ्खेत / संमङ्खेत
उत्तम
सम्मङ्खेयम् / संमङ्खेयम्
सम्मङ्खेव / संमङ्खेव
सम्मङ्खेम / संमङ्खेम