सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मङ्खिष्यति / संमङ्खिष्यति
सम्मङ्खिष्यतः / संमङ्खिष्यतः
सम्मङ्खिष्यन्ति / संमङ्खिष्यन्ति
मध्यम
सम्मङ्खिष्यसि / संमङ्खिष्यसि
सम्मङ्खिष्यथः / संमङ्खिष्यथः
सम्मङ्खिष्यथ / संमङ्खिष्यथ
उत्तम
सम्मङ्खिष्यामि / संमङ्खिष्यामि
सम्मङ्खिष्यावः / संमङ्खिष्यावः
सम्मङ्खिष्यामः / संमङ्खिष्यामः