सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मङ्खिता / संमङ्खिता
सम्मङ्खितारौ / संमङ्खितारौ
सम्मङ्खितारः / संमङ्खितारः
मध्यम
सम्मङ्खितासि / संमङ्खितासि
सम्मङ्खितास्थः / संमङ्खितास्थः
सम्मङ्खितास्थ / संमङ्खितास्थ
उत्तम
सम्मङ्खितास्मि / संमङ्खितास्मि
सम्मङ्खितास्वः / संमङ्खितास्वः
सम्मङ्खितास्मः / संमङ्खितास्मः