सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्ममङ्ख / संममङ्ख
सम्ममङ्खतुः / संममङ्खतुः
सम्ममङ्खुः / संममङ्खुः
मध्यम
सम्ममङ्खिथ / संममङ्खिथ
सम्ममङ्खथुः / संममङ्खथुः
सम्ममङ्ख / संममङ्ख
उत्तम
सम्ममङ्ख / संममङ्ख
सम्ममङ्खिव / संममङ्खिव
सम्ममङ्खिम / संममङ्खिम